A 423-33 Horāśāstra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 423/33
Title: Horāśāstra
Dimensions: 29 x 13.2 cm x 177 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/692
Remarks:
Reel No. A 423-33 Inventory No. 24095
Title Horāśāstra
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects of the planets
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged upper left-hand corner of fols 57v and 58v, available fols. 38r–104r, and 160–177
Size 29.0 x 13.0 cm
Folios 84
Lines per Folio 13–14
Foliation figures in the lower right-hand margin of the verso under the word rāma
Place of Deposit NAK
Accession No. 4/692
Manuscript Features
Excerpts
Beginning
hastagato bhavati | so yaṃ śiśur anāyuḥ syāt ||
tathā coktaṃ ||
śubhapāpagrahadṛṣṭe parair gṛhīto sau mriyata iti || atrāpi dṛṣṭe mararāja(2)maṃtriṇā ityādyanuvarttate |
tathā ca sārāvalyāṃ ||
sarveṣu teṣu yadā yogeṣu
śaśīsurejyasaṃdṛṣṭaḥ |
bhavati tadā dīrghāyur
hastagataḥ sava(3)rṇeṣviti || || athedānīṃ pitṛmātṛgṛheṣu prasavaṃ taruśālādiṣu prasavaṃ vijane prasavaṃ cāha || (fol. 38r1–3)
End
atra prakṛte gurvādayaḥ svoccāvasthitāś ced vibudhādiloke śreṣṭhā āsaṃran (!) | nīcāvasthitāś cen nikṛṣṭāḥ aṃtarālāvasthitāś cet uccanī(14)cāsan ‥ ‥syājñānusāreṇā madyamā āsīran | ityādyavagantavyaṃ | athaikena ślokena gatiṃ ca mokṣaṃ ca darśayati |
gatir api ⟨rapi⟩ ripuraṃdhratryaṃśapos tasthito vā
gurur atha ripu- (exp. 86, fol. 177v13–14)
«Sub–colophon:»
iti horāśā(3)stre dvāviṃśodhyāya (fol. 175r2–3)
Microfilm Details
Reel No. A 423/33
Date of Filming 26-09-1972
Exposures 87
Used Copy Kathmandu
Type of Film positive
Remarks text begins from fol. 38r,
Catalogued by MS
Date 16-11-2006
Bibliography