A 423-33 Horāśāstra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 423/33
Title: Horāśāstra
Dimensions: 29 x 13.2 cm x 177 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/692
Remarks:


Reel No. A 423-33 Inventory No. 24095

Title Horāśāstra

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the planets

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged upper left-hand corner of fols 57v and 58v, available fols. 38r–104r, and 160–177

Size 29.0 x 13.0 cm

Folios 84

Lines per Folio 13–14

Foliation figures in the lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 4/692

Manuscript Features

Excerpts

Beginning

hastagato bhavati | so yaṃ śiśur anāyuḥ syāt ||

tathā coktaṃ ||

śubhapāpagrahadṛṣṭe parair gṛhīto sau mriyata iti || atrāpi dṛṣṭe mararāja(2)maṃtriṇā ityādyanuvarttate |

tathā ca sārāvalyāṃ || 

sarveṣu teṣu yadā yogeṣu

śaśīsurejyasaṃdṛṣṭaḥ | 

bhavati tadā dīrghāyur

hastagataḥ sava(3)rṇeṣviti || ||  athedānīṃ pitṛmātṛgṛheṣu prasavaṃ taruśālādiṣu prasavaṃ vijane prasavaṃ cāha || (fol. 38r1–3)

End

atra prakṛte gurvādayaḥ svoccāvasthitāś ced vibudhādiloke śreṣṭhā āsaṃran (!)  | nīcāvasthitāś cen nikṛṣṭāḥ aṃtarālāvasthitāś cet uccanī(14)cāsan ‥ ‥syājñānusāreṇā madyamā āsīran | ityādyavagantavyaṃ | athaikena ślokena gatiṃ ca mokṣaṃ ca darśayati | 

gatir api ⟨rapi⟩ ripuraṃdhratryaṃśapos tasthito vā

gurur atha ripu- (exp. 86, fol. 177v13–14)

«Sub–colophon:»

iti horāśā(3)stre dvāviṃśodhyāya (fol. 175r2–3)

Microfilm Details

Reel No. A 423/33

Date of Filming 26-09-1972

Exposures 87

Used Copy Kathmandu

Type of Film positive

Remarks text begins from fol. 38r,

Catalogued by MS

Date 16-11-2006

Bibliography